Declension table of ?vavalhānā

Deva

FeminineSingularDualPlural
Nominativevavalhānā vavalhāne vavalhānāḥ
Vocativevavalhāne vavalhāne vavalhānāḥ
Accusativevavalhānām vavalhāne vavalhānāḥ
Instrumentalvavalhānayā vavalhānābhyām vavalhānābhiḥ
Dativevavalhānāyai vavalhānābhyām vavalhānābhyaḥ
Ablativevavalhānāyāḥ vavalhānābhyām vavalhānābhyaḥ
Genitivevavalhānāyāḥ vavalhānayoḥ vavalhānānām
Locativevavalhānāyām vavalhānayoḥ vavalhānāsu

Adverb -vavalhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria