Declension table of ?vavalhāna

Deva

NeuterSingularDualPlural
Nominativevavalhānam vavalhāne vavalhānāni
Vocativevavalhāna vavalhāne vavalhānāni
Accusativevavalhānam vavalhāne vavalhānāni
Instrumentalvavalhānena vavalhānābhyām vavalhānaiḥ
Dativevavalhānāya vavalhānābhyām vavalhānebhyaḥ
Ablativevavalhānāt vavalhānābhyām vavalhānebhyaḥ
Genitivevavalhānasya vavalhānayoḥ vavalhānānām
Locativevavalhāne vavalhānayoḥ vavalhāneṣu

Compound vavalhāna -

Adverb -vavalhānam -vavalhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria