Declension table of ?vavalhāna

Deva

MasculineSingularDualPlural
Nominativevavalhānaḥ vavalhānau vavalhānāḥ
Vocativevavalhāna vavalhānau vavalhānāḥ
Accusativevavalhānam vavalhānau vavalhānān
Instrumentalvavalhānena vavalhānābhyām vavalhānaiḥ vavalhānebhiḥ
Dativevavalhānāya vavalhānābhyām vavalhānebhyaḥ
Ablativevavalhānāt vavalhānābhyām vavalhānebhyaḥ
Genitivevavalhānasya vavalhānayoḥ vavalhānānām
Locativevavalhāne vavalhānayoḥ vavalhāneṣu

Compound vavalhāna -

Adverb -vavalhānam -vavalhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria