Declension table of ?vavalgāna

Deva

NeuterSingularDualPlural
Nominativevavalgānam vavalgāne vavalgānāni
Vocativevavalgāna vavalgāne vavalgānāni
Accusativevavalgānam vavalgāne vavalgānāni
Instrumentalvavalgānena vavalgānābhyām vavalgānaiḥ
Dativevavalgānāya vavalgānābhyām vavalgānebhyaḥ
Ablativevavalgānāt vavalgānābhyām vavalgānebhyaḥ
Genitivevavalgānasya vavalgānayoḥ vavalgānānām
Locativevavalgāne vavalgānayoḥ vavalgāneṣu

Compound vavalgāna -

Adverb -vavalgānam -vavalgānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria