Declension table of ?vavalāna

Deva

NeuterSingularDualPlural
Nominativevavalānam vavalāne vavalānāni
Vocativevavalāna vavalāne vavalānāni
Accusativevavalānam vavalāne vavalānāni
Instrumentalvavalānena vavalānābhyām vavalānaiḥ
Dativevavalānāya vavalānābhyām vavalānebhyaḥ
Ablativevavalānāt vavalānābhyām vavalānebhyaḥ
Genitivevavalānasya vavalānayoḥ vavalānānām
Locativevavalāne vavalānayoḥ vavalāneṣu

Compound vavalāna -

Adverb -vavalānam -vavalānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria