Declension table of ?vavalāna

Deva

MasculineSingularDualPlural
Nominativevavalānaḥ vavalānau vavalānāḥ
Vocativevavalāna vavalānau vavalānāḥ
Accusativevavalānam vavalānau vavalānān
Instrumentalvavalānena vavalānābhyām vavalānaiḥ vavalānebhiḥ
Dativevavalānāya vavalānābhyām vavalānebhyaḥ
Ablativevavalānāt vavalānābhyām vavalānebhyaḥ
Genitivevavalānasya vavalānayoḥ vavalānānām
Locativevavalāne vavalānayoḥ vavalāneṣu

Compound vavalāna -

Adverb -vavalānam -vavalānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria