सुबन्तावली ?ववक्क्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाववक्क्वत् ववक्कुषी ववक्क्वांसि
सम्बोधनम्ववक्क्वत् ववक्कुषी ववक्क्वांसि
द्वितीयाववक्क्वत् ववक्कुषी ववक्क्वांसि
तृतीयाववक्कुषा ववक्क्वद्भ्याम् ववक्क्वद्भिः
चतुर्थीववक्कुषे ववक्क्वद्भ्याम् ववक्क्वद्भ्यः
पञ्चमीववक्कुषः ववक्क्वद्भ्याम् ववक्क्वद्भ्यः
षष्ठीववक्कुषः ववक्कुषोः ववक्कुषाम्
सप्तमीववक्कुषि ववक्कुषोः ववक्क्वत्सु

समास ववक्क्वत्

अव्यय ॰ववक्क्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria