Declension table of ?vavakṣvas

Deva

NeuterSingularDualPlural
Nominativevavakṣvat vavakṣuṣī vavakṣvāṃsi
Vocativevavakṣvat vavakṣuṣī vavakṣvāṃsi
Accusativevavakṣvat vavakṣuṣī vavakṣvāṃsi
Instrumentalvavakṣuṣā vavakṣvadbhyām vavakṣvadbhiḥ
Dativevavakṣuṣe vavakṣvadbhyām vavakṣvadbhyaḥ
Ablativevavakṣuṣaḥ vavakṣvadbhyām vavakṣvadbhyaḥ
Genitivevavakṣuṣaḥ vavakṣuṣoḥ vavakṣuṣām
Locativevavakṣuṣi vavakṣuṣoḥ vavakṣvatsu

Compound vavakṣvat -

Adverb -vavakṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria