Declension table of ?vavakṣuṣī

Deva

FeminineSingularDualPlural
Nominativevavakṣuṣī vavakṣuṣyau vavakṣuṣyaḥ
Vocativevavakṣuṣi vavakṣuṣyau vavakṣuṣyaḥ
Accusativevavakṣuṣīm vavakṣuṣyau vavakṣuṣīḥ
Instrumentalvavakṣuṣyā vavakṣuṣībhyām vavakṣuṣībhiḥ
Dativevavakṣuṣyai vavakṣuṣībhyām vavakṣuṣībhyaḥ
Ablativevavakṣuṣyāḥ vavakṣuṣībhyām vavakṣuṣībhyaḥ
Genitivevavakṣuṣyāḥ vavakṣuṣyoḥ vavakṣuṣīṇām
Locativevavakṣuṣyām vavakṣuṣyoḥ vavakṣuṣīṣu

Compound vavakṣuṣi - vavakṣuṣī -

Adverb -vavakṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria