Declension table of ?vavaṅkhvas

Deva

NeuterSingularDualPlural
Nominativevavaṅkhvat vavaṅkhuṣī vavaṅkhvāṃsi
Vocativevavaṅkhvat vavaṅkhuṣī vavaṅkhvāṃsi
Accusativevavaṅkhvat vavaṅkhuṣī vavaṅkhvāṃsi
Instrumentalvavaṅkhuṣā vavaṅkhvadbhyām vavaṅkhvadbhiḥ
Dativevavaṅkhuṣe vavaṅkhvadbhyām vavaṅkhvadbhyaḥ
Ablativevavaṅkhuṣaḥ vavaṅkhvadbhyām vavaṅkhvadbhyaḥ
Genitivevavaṅkhuṣaḥ vavaṅkhuṣoḥ vavaṅkhuṣām
Locativevavaṅkhuṣi vavaṅkhuṣoḥ vavaṅkhvatsu

Compound vavaṅkhvat -

Adverb -vavaṅkhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria