Declension table of ?vavaṅkhuṣī

Deva

FeminineSingularDualPlural
Nominativevavaṅkhuṣī vavaṅkhuṣyau vavaṅkhuṣyaḥ
Vocativevavaṅkhuṣi vavaṅkhuṣyau vavaṅkhuṣyaḥ
Accusativevavaṅkhuṣīm vavaṅkhuṣyau vavaṅkhuṣīḥ
Instrumentalvavaṅkhuṣyā vavaṅkhuṣībhyām vavaṅkhuṣībhiḥ
Dativevavaṅkhuṣyai vavaṅkhuṣībhyām vavaṅkhuṣībhyaḥ
Ablativevavaṅkhuṣyāḥ vavaṅkhuṣībhyām vavaṅkhuṣībhyaḥ
Genitivevavaṅkhuṣyāḥ vavaṅkhuṣyoḥ vavaṅkhuṣīṇām
Locativevavaṅkhuṣyām vavaṅkhuṣyoḥ vavaṅkhuṣīṣu

Compound vavaṅkhuṣi - vavaṅkhuṣī -

Adverb -vavaṅkhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria