Declension table of ?vavaṅkhānā

Deva

FeminineSingularDualPlural
Nominativevavaṅkhānā vavaṅkhāne vavaṅkhānāḥ
Vocativevavaṅkhāne vavaṅkhāne vavaṅkhānāḥ
Accusativevavaṅkhānām vavaṅkhāne vavaṅkhānāḥ
Instrumentalvavaṅkhānayā vavaṅkhānābhyām vavaṅkhānābhiḥ
Dativevavaṅkhānāyai vavaṅkhānābhyām vavaṅkhānābhyaḥ
Ablativevavaṅkhānāyāḥ vavaṅkhānābhyām vavaṅkhānābhyaḥ
Genitivevavaṅkhānāyāḥ vavaṅkhānayoḥ vavaṅkhānānām
Locativevavaṅkhānāyām vavaṅkhānayoḥ vavaṅkhānāsu

Adverb -vavaṅkhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria