Declension table of ?vavaṅkhāna

Deva

MasculineSingularDualPlural
Nominativevavaṅkhānaḥ vavaṅkhānau vavaṅkhānāḥ
Vocativevavaṅkhāna vavaṅkhānau vavaṅkhānāḥ
Accusativevavaṅkhānam vavaṅkhānau vavaṅkhānān
Instrumentalvavaṅkhānena vavaṅkhānābhyām vavaṅkhānaiḥ vavaṅkhānebhiḥ
Dativevavaṅkhānāya vavaṅkhānābhyām vavaṅkhānebhyaḥ
Ablativevavaṅkhānāt vavaṅkhānābhyām vavaṅkhānebhyaḥ
Genitivevavaṅkhānasya vavaṅkhānayoḥ vavaṅkhānānām
Locativevavaṅkhāne vavaṅkhānayoḥ vavaṅkhāneṣu

Compound vavaṅkhāna -

Adverb -vavaṅkhānam -vavaṅkhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria