Declension table of ?vavabhrvas

Deva

MasculineSingularDualPlural
Nominativevavabhrvān vavabhrvāṃsau vavabhrvāṃsaḥ
Vocativevavabhrvan vavabhrvāṃsau vavabhrvāṃsaḥ
Accusativevavabhrvāṃsam vavabhrvāṃsau vavabhruṣaḥ
Instrumentalvavabhruṣā vavabhrvadbhyām vavabhrvadbhiḥ
Dativevavabhruṣe vavabhrvadbhyām vavabhrvadbhyaḥ
Ablativevavabhruṣaḥ vavabhrvadbhyām vavabhrvadbhyaḥ
Genitivevavabhruṣaḥ vavabhruṣoḥ vavabhruṣām
Locativevavabhruṣi vavabhruṣoḥ vavabhrvatsu

Compound vavabhrvat -

Adverb -vavabhrvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria