Declension table of ?vavabhrāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vavabhrāṇā | vavabhrāṇe | vavabhrāṇāḥ |
Vocative | vavabhrāṇe | vavabhrāṇe | vavabhrāṇāḥ |
Accusative | vavabhrāṇām | vavabhrāṇe | vavabhrāṇāḥ |
Instrumental | vavabhrāṇayā | vavabhrāṇābhyām | vavabhrāṇābhiḥ |
Dative | vavabhrāṇāyai | vavabhrāṇābhyām | vavabhrāṇābhyaḥ |
Ablative | vavabhrāṇāyāḥ | vavabhrāṇābhyām | vavabhrāṇābhyaḥ |
Genitive | vavabhrāṇāyāḥ | vavabhrāṇayoḥ | vavabhrāṇānām |
Locative | vavabhrāṇāyām | vavabhrāṇayoḥ | vavabhrāṇāsu |