Declension table of ?vavāñchvas

Deva

MasculineSingularDualPlural
Nominativevavāñchvān vavāñchvāṃsau vavāñchvāṃsaḥ
Vocativevavāñchvan vavāñchvāṃsau vavāñchvāṃsaḥ
Accusativevavāñchvāṃsam vavāñchvāṃsau vavāñchuṣaḥ
Instrumentalvavāñchuṣā vavāñchvadbhyām vavāñchvadbhiḥ
Dativevavāñchuṣe vavāñchvadbhyām vavāñchvadbhyaḥ
Ablativevavāñchuṣaḥ vavāñchvadbhyām vavāñchvadbhyaḥ
Genitivevavāñchuṣaḥ vavāñchuṣoḥ vavāñchuṣām
Locativevavāñchuṣi vavāñchuṣoḥ vavāñchvatsu

Compound vavāñchvat -

Adverb -vavāñchvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria