Declension table of ?vavāñchuṣī

Deva

FeminineSingularDualPlural
Nominativevavāñchuṣī vavāñchuṣyau vavāñchuṣyaḥ
Vocativevavāñchuṣi vavāñchuṣyau vavāñchuṣyaḥ
Accusativevavāñchuṣīm vavāñchuṣyau vavāñchuṣīḥ
Instrumentalvavāñchuṣyā vavāñchuṣībhyām vavāñchuṣībhiḥ
Dativevavāñchuṣyai vavāñchuṣībhyām vavāñchuṣībhyaḥ
Ablativevavāñchuṣyāḥ vavāñchuṣībhyām vavāñchuṣībhyaḥ
Genitivevavāñchuṣyāḥ vavāñchuṣyoḥ vavāñchuṣīṇām
Locativevavāñchuṣyām vavāñchuṣyoḥ vavāñchuṣīṣu

Compound vavāñchuṣi - vavāñchuṣī -

Adverb -vavāñchuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria