Declension table of ?vavaṇṭhuṣī

Deva

FeminineSingularDualPlural
Nominativevavaṇṭhuṣī vavaṇṭhuṣyau vavaṇṭhuṣyaḥ
Vocativevavaṇṭhuṣi vavaṇṭhuṣyau vavaṇṭhuṣyaḥ
Accusativevavaṇṭhuṣīm vavaṇṭhuṣyau vavaṇṭhuṣīḥ
Instrumentalvavaṇṭhuṣyā vavaṇṭhuṣībhyām vavaṇṭhuṣībhiḥ
Dativevavaṇṭhuṣyai vavaṇṭhuṣībhyām vavaṇṭhuṣībhyaḥ
Ablativevavaṇṭhuṣyāḥ vavaṇṭhuṣībhyām vavaṇṭhuṣībhyaḥ
Genitivevavaṇṭhuṣyāḥ vavaṇṭhuṣyoḥ vavaṇṭhuṣīṇām
Locativevavaṇṭhuṣyām vavaṇṭhuṣyoḥ vavaṇṭhuṣīṣu

Compound vavaṇṭhuṣi - vavaṇṭhuṣī -

Adverb -vavaṇṭhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria