Declension table of ?vavaṇṭhāna

Deva

MasculineSingularDualPlural
Nominativevavaṇṭhānaḥ vavaṇṭhānau vavaṇṭhānāḥ
Vocativevavaṇṭhāna vavaṇṭhānau vavaṇṭhānāḥ
Accusativevavaṇṭhānam vavaṇṭhānau vavaṇṭhānān
Instrumentalvavaṇṭhānena vavaṇṭhānābhyām vavaṇṭhānaiḥ vavaṇṭhānebhiḥ
Dativevavaṇṭhānāya vavaṇṭhānābhyām vavaṇṭhānebhyaḥ
Ablativevavaṇṭhānāt vavaṇṭhānābhyām vavaṇṭhānebhyaḥ
Genitivevavaṇṭhānasya vavaṇṭhānayoḥ vavaṇṭhānānām
Locativevavaṇṭhāne vavaṇṭhānayoḥ vavaṇṭhāneṣu

Compound vavaṇṭhāna -

Adverb -vavaṇṭhānam -vavaṇṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria