सुबन्तावली ?ववञ्च्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाववञ्च्वत् ववञ्चुषी ववञ्च्वांसि
सम्बोधनम्ववञ्च्वत् ववञ्चुषी ववञ्च्वांसि
द्वितीयाववञ्च्वत् ववञ्चुषी ववञ्च्वांसि
तृतीयाववञ्चुषा ववञ्च्वद्भ्याम् ववञ्च्वद्भिः
चतुर्थीववञ्चुषे ववञ्च्वद्भ्याम् ववञ्च्वद्भ्यः
पञ्चमीववञ्चुषः ववञ्च्वद्भ्याम् ववञ्च्वद्भ्यः
षष्ठीववञ्चुषः ववञ्चुषोः ववञ्चुषाम्
सप्तमीववञ्चुषि ववञ्चुषोः ववञ्च्वत्सु

समास ववञ्च्वत्

अव्यय ॰ववञ्च्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria