Declension table of ?vavañcvas

Deva

NeuterSingularDualPlural
Nominativevavañcvat vavañcuṣī vavañcvāṃsi
Vocativevavañcvat vavañcuṣī vavañcvāṃsi
Accusativevavañcvat vavañcuṣī vavañcvāṃsi
Instrumentalvavañcuṣā vavañcvadbhyām vavañcvadbhiḥ
Dativevavañcuṣe vavañcvadbhyām vavañcvadbhyaḥ
Ablativevavañcuṣaḥ vavañcvadbhyām vavañcvadbhyaḥ
Genitivevavañcuṣaḥ vavañcuṣoḥ vavañcuṣām
Locativevavañcuṣi vavañcuṣoḥ vavañcvatsu

Compound vavañcvat -

Adverb -vavañcvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria