Declension table of ?vavañcuṣī

Deva

FeminineSingularDualPlural
Nominativevavañcuṣī vavañcuṣyau vavañcuṣyaḥ
Vocativevavañcuṣi vavañcuṣyau vavañcuṣyaḥ
Accusativevavañcuṣīm vavañcuṣyau vavañcuṣīḥ
Instrumentalvavañcuṣyā vavañcuṣībhyām vavañcuṣībhiḥ
Dativevavañcuṣyai vavañcuṣībhyām vavañcuṣībhyaḥ
Ablativevavañcuṣyāḥ vavañcuṣībhyām vavañcuṣībhyaḥ
Genitivevavañcuṣyāḥ vavañcuṣyoḥ vavañcuṣīṇām
Locativevavañcuṣyām vavañcuṣyoḥ vavañcuṣīṣu

Compound vavañcuṣi - vavañcuṣī -

Adverb -vavañcuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria