Declension table of ?vavṛtvas

Deva

MasculineSingularDualPlural
Nominativevavṛtvān vavṛtvāṃsau vavṛtvāṃsaḥ
Vocativevavṛtvan vavṛtvāṃsau vavṛtvāṃsaḥ
Accusativevavṛtvāṃsam vavṛtvāṃsau vavṛtuṣaḥ
Instrumentalvavṛtuṣā vavṛtvadbhyām vavṛtvadbhiḥ
Dativevavṛtuṣe vavṛtvadbhyām vavṛtvadbhyaḥ
Ablativevavṛtuṣaḥ vavṛtvadbhyām vavṛtvadbhyaḥ
Genitivevavṛtuṣaḥ vavṛtuṣoḥ vavṛtuṣām
Locativevavṛtuṣi vavṛtuṣoḥ vavṛtvatsu

Compound vavṛtvat -

Adverb -vavṛtvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria