Declension table of ?vavṛtuṣī

Deva

FeminineSingularDualPlural
Nominativevavṛtuṣī vavṛtuṣyau vavṛtuṣyaḥ
Vocativevavṛtuṣi vavṛtuṣyau vavṛtuṣyaḥ
Accusativevavṛtuṣīm vavṛtuṣyau vavṛtuṣīḥ
Instrumentalvavṛtuṣyā vavṛtuṣībhyām vavṛtuṣībhiḥ
Dativevavṛtuṣyai vavṛtuṣībhyām vavṛtuṣībhyaḥ
Ablativevavṛtuṣyāḥ vavṛtuṣībhyām vavṛtuṣībhyaḥ
Genitivevavṛtuṣyāḥ vavṛtuṣyoḥ vavṛtuṣīṇām
Locativevavṛtuṣyām vavṛtuṣyoḥ vavṛtuṣīṣu

Compound vavṛtuṣi - vavṛtuṣī -

Adverb -vavṛtuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria