Declension table of ?vavṛtatī

Deva

FeminineSingularDualPlural
Nominativevavṛtatī vavṛtatyau vavṛtatyaḥ
Vocativevavṛtati vavṛtatyau vavṛtatyaḥ
Accusativevavṛtatīm vavṛtatyau vavṛtatīḥ
Instrumentalvavṛtatyā vavṛtatībhyām vavṛtatībhiḥ
Dativevavṛtatyai vavṛtatībhyām vavṛtatībhyaḥ
Ablativevavṛtatyāḥ vavṛtatībhyām vavṛtatībhyaḥ
Genitivevavṛtatyāḥ vavṛtatyoḥ vavṛtatīnām
Locativevavṛtatyām vavṛtatyoḥ vavṛtatīṣu

Compound vavṛtati - vavṛtatī -

Adverb -vavṛtati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria