Declension table of ?vavṛhvas

Deva

NeuterSingularDualPlural
Nominativevavṛhvat vavṛhuṣī vavṛhvāṃsi
Vocativevavṛhvat vavṛhuṣī vavṛhvāṃsi
Accusativevavṛhvat vavṛhuṣī vavṛhvāṃsi
Instrumentalvavṛhuṣā vavṛhvadbhyām vavṛhvadbhiḥ
Dativevavṛhuṣe vavṛhvadbhyām vavṛhvadbhyaḥ
Ablativevavṛhuṣaḥ vavṛhvadbhyām vavṛhvadbhyaḥ
Genitivevavṛhuṣaḥ vavṛhuṣoḥ vavṛhuṣām
Locativevavṛhuṣi vavṛhuṣoḥ vavṛhvatsu

Compound vavṛhvat -

Adverb -vavṛhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria