Declension table of ?vavṛdhānā

Deva

FeminineSingularDualPlural
Nominativevavṛdhānā vavṛdhāne vavṛdhānāḥ
Vocativevavṛdhāne vavṛdhāne vavṛdhānāḥ
Accusativevavṛdhānām vavṛdhāne vavṛdhānāḥ
Instrumentalvavṛdhānayā vavṛdhānābhyām vavṛdhānābhiḥ
Dativevavṛdhānāyai vavṛdhānābhyām vavṛdhānābhyaḥ
Ablativevavṛdhānāyāḥ vavṛdhānābhyām vavṛdhānābhyaḥ
Genitivevavṛdhānāyāḥ vavṛdhānayoḥ vavṛdhānānām
Locativevavṛdhānāyām vavṛdhānayoḥ vavṛdhānāsu

Adverb -vavṛdhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria