Declension table of ?vavṛdhāna

Deva

NeuterSingularDualPlural
Nominativevavṛdhānam vavṛdhāne vavṛdhānāni
Vocativevavṛdhāna vavṛdhāne vavṛdhānāni
Accusativevavṛdhānam vavṛdhāne vavṛdhānāni
Instrumentalvavṛdhānena vavṛdhānābhyām vavṛdhānaiḥ
Dativevavṛdhānāya vavṛdhānābhyām vavṛdhānebhyaḥ
Ablativevavṛdhānāt vavṛdhānābhyām vavṛdhānebhyaḥ
Genitivevavṛdhānasya vavṛdhānayoḥ vavṛdhānānām
Locativevavṛdhāne vavṛdhānayoḥ vavṛdhāneṣu

Compound vavṛdhāna -

Adverb -vavṛdhānam -vavṛdhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria