Declension table of ?vavṛdhāna

Deva

MasculineSingularDualPlural
Nominativevavṛdhānaḥ vavṛdhānau vavṛdhānāḥ
Vocativevavṛdhāna vavṛdhānau vavṛdhānāḥ
Accusativevavṛdhānam vavṛdhānau vavṛdhānān
Instrumentalvavṛdhānena vavṛdhānābhyām vavṛdhānaiḥ vavṛdhānebhiḥ
Dativevavṛdhānāya vavṛdhānābhyām vavṛdhānebhyaḥ
Ablativevavṛdhānāt vavṛdhānābhyām vavṛdhānebhyaḥ
Genitivevavṛdhānasya vavṛdhānayoḥ vavṛdhānānām
Locativevavṛdhāne vavṛdhānayoḥ vavṛdhāneṣu

Compound vavṛdhāna -

Adverb -vavṛdhānam -vavṛdhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria