सुबन्तावली ?वत्सपति

Roma

पुमान्एकद्विबहु
प्रथमावत्सपतिः वत्सपती वत्सपतयः
सम्बोधनम्वत्सपते वत्सपती वत्सपतयः
द्वितीयावत्सपतिम् वत्सपती वत्सपतीन्
तृतीयावत्सपतिना वत्सपतिभ्याम् वत्सपतिभिः
चतुर्थीवत्सपतये वत्सपतिभ्याम् वत्सपतिभ्यः
पञ्चमीवत्सपतेः वत्सपतिभ्याम् वत्सपतिभ्यः
षष्ठीवत्सपतेः वत्सपत्योः वत्सपतीनाम्
सप्तमीवत्सपतौ वत्सपत्योः वत्सपतिषु

समास वत्सपति

अव्यय ॰वत्सपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria