The Sanskrit Grammarian: Declension |
---|
Declension table of vatsabhūmi |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vatsabhūmiḥ | vatsabhūmī | vatsabhūmayaḥ |
Vocative | vatsabhūme | vatsabhūmī | vatsabhūmayaḥ |
Accusative | vatsabhūmim | vatsabhūmī | vatsabhūmīḥ |
Instrumental | vatsabhūmyā | vatsabhūmibhyām | vatsabhūmibhiḥ |
Dative | vatsabhūmyai | vatsabhūmaye | vatsabhūmibhyām | vatsabhūmibhyaḥ |
Ablative | vatsabhūmyāḥ | vatsabhūmeḥ | vatsabhūmibhyām | vatsabhūmibhyaḥ |
Genitive | vatsabhūmyāḥ | vatsabhūmeḥ | vatsabhūmyoḥ | vatsabhūmīnām |
Locative | vatsabhūmyām | vatsabhūmau | vatsabhūmyoḥ | vatsabhūmiṣu |