Declension table of ?vatavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vatavatī | vatavatyau | vatavatyaḥ |
Vocative | vatavati | vatavatyau | vatavatyaḥ |
Accusative | vatavatīm | vatavatyau | vatavatīḥ |
Instrumental | vatavatyā | vatavatībhyām | vatavatībhiḥ |
Dative | vatavatyai | vatavatībhyām | vatavatībhyaḥ |
Ablative | vatavatyāḥ | vatavatībhyām | vatavatībhyaḥ |
Genitive | vatavatyāḥ | vatavatyoḥ | vatavatīnām |
Locative | vatavatyām | vatavatyoḥ | vatavatīṣu |