Declension table of ?vatavatī

Deva

FeminineSingularDualPlural
Nominativevatavatī vatavatyau vatavatyaḥ
Vocativevatavati vatavatyau vatavatyaḥ
Accusativevatavatīm vatavatyau vatavatīḥ
Instrumentalvatavatyā vatavatībhyām vatavatībhiḥ
Dativevatavatyai vatavatībhyām vatavatībhyaḥ
Ablativevatavatyāḥ vatavatībhyām vatavatībhyaḥ
Genitivevatavatyāḥ vatavatyoḥ vatavatīnām
Locativevatavatyām vatavatyoḥ vatavatīṣu

Compound vatavati - vatavatī -

Adverb -vatavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria