Declension table of ?vatavat

Deva

MasculineSingularDualPlural
Nominativevatavān vatavantau vatavantaḥ
Vocativevatavan vatavantau vatavantaḥ
Accusativevatavantam vatavantau vatavataḥ
Instrumentalvatavatā vatavadbhyām vatavadbhiḥ
Dativevatavate vatavadbhyām vatavadbhyaḥ
Ablativevatavataḥ vatavadbhyām vatavadbhyaḥ
Genitivevatavataḥ vatavatoḥ vatavatām
Locativevatavati vatavatoḥ vatavatsu

Compound vatavat -

Adverb -vatavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria