Declension table of ?vasyat

Deva

MasculineSingularDualPlural
Nominativevasyan vasyantau vasyantaḥ
Vocativevasyan vasyantau vasyantaḥ
Accusativevasyantam vasyantau vasyataḥ
Instrumentalvasyatā vasyadbhyām vasyadbhiḥ
Dativevasyate vasyadbhyām vasyadbhyaḥ
Ablativevasyataḥ vasyadbhyām vasyadbhyaḥ
Genitivevasyataḥ vasyatoḥ vasyatām
Locativevasyati vasyatoḥ vasyatsu

Compound vasyat -

Adverb -vasyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria