Declension table of ?vastritavat

Deva

NeuterSingularDualPlural
Nominativevastritavat vastritavantī vastritavatī vastritavanti
Vocativevastritavat vastritavantī vastritavatī vastritavanti
Accusativevastritavat vastritavantī vastritavatī vastritavanti
Instrumentalvastritavatā vastritavadbhyām vastritavadbhiḥ
Dativevastritavate vastritavadbhyām vastritavadbhyaḥ
Ablativevastritavataḥ vastritavadbhyām vastritavadbhyaḥ
Genitivevastritavataḥ vastritavatoḥ vastritavatām
Locativevastritavati vastritavatoḥ vastritavatsu

Adverb -vastritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria