Declension table of ?vastritā

Deva

FeminineSingularDualPlural
Nominativevastritā vastrite vastritāḥ
Vocativevastrite vastrite vastritāḥ
Accusativevastritām vastrite vastritāḥ
Instrumentalvastritayā vastritābhyām vastritābhiḥ
Dativevastritāyai vastritābhyām vastritābhyaḥ
Ablativevastritāyāḥ vastritābhyām vastritābhyaḥ
Genitivevastritāyāḥ vastritayoḥ vastritānām
Locativevastritāyām vastritayoḥ vastritāsu

Adverb -vastritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria