Declension table of ?vastrita

Deva

MasculineSingularDualPlural
Nominativevastritaḥ vastritau vastritāḥ
Vocativevastrita vastritau vastritāḥ
Accusativevastritam vastritau vastritān
Instrumentalvastritena vastritābhyām vastritaiḥ vastritebhiḥ
Dativevastritāya vastritābhyām vastritebhyaḥ
Ablativevastritāt vastritābhyām vastritebhyaḥ
Genitivevastritasya vastritayoḥ vastritānām
Locativevastrite vastritayoḥ vastriteṣu

Compound vastrita -

Adverb -vastritam -vastritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria