Declension table of ?vastrīyitavyā

Deva

FeminineSingularDualPlural
Nominativevastrīyitavyā vastrīyitavye vastrīyitavyāḥ
Vocativevastrīyitavye vastrīyitavye vastrīyitavyāḥ
Accusativevastrīyitavyām vastrīyitavye vastrīyitavyāḥ
Instrumentalvastrīyitavyayā vastrīyitavyābhyām vastrīyitavyābhiḥ
Dativevastrīyitavyāyai vastrīyitavyābhyām vastrīyitavyābhyaḥ
Ablativevastrīyitavyāyāḥ vastrīyitavyābhyām vastrīyitavyābhyaḥ
Genitivevastrīyitavyāyāḥ vastrīyitavyayoḥ vastrīyitavyānām
Locativevastrīyitavyāyām vastrīyitavyayoḥ vastrīyitavyāsu

Adverb -vastrīyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria