Declension table of ?vastrīyitavya

Deva

MasculineSingularDualPlural
Nominativevastrīyitavyaḥ vastrīyitavyau vastrīyitavyāḥ
Vocativevastrīyitavya vastrīyitavyau vastrīyitavyāḥ
Accusativevastrīyitavyam vastrīyitavyau vastrīyitavyān
Instrumentalvastrīyitavyena vastrīyitavyābhyām vastrīyitavyaiḥ vastrīyitavyebhiḥ
Dativevastrīyitavyāya vastrīyitavyābhyām vastrīyitavyebhyaḥ
Ablativevastrīyitavyāt vastrīyitavyābhyām vastrīyitavyebhyaḥ
Genitivevastrīyitavyasya vastrīyitavyayoḥ vastrīyitavyānām
Locativevastrīyitavye vastrīyitavyayoḥ vastrīyitavyeṣu

Compound vastrīyitavya -

Adverb -vastrīyitavyam -vastrīyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria