सुबन्तावली ?वस्त्रीयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमावस्त्रीयिष्यन् वस्त्रीयिष्यन्तौ वस्त्रीयिष्यन्तः
सम्बोधनम्वस्त्रीयिष्यन् वस्त्रीयिष्यन्तौ वस्त्रीयिष्यन्तः
द्वितीयावस्त्रीयिष्यन्तम् वस्त्रीयिष्यन्तौ वस्त्रीयिष्यतः
तृतीयावस्त्रीयिष्यता वस्त्रीयिष्यद्भ्याम् वस्त्रीयिष्यद्भिः
चतुर्थीवस्त्रीयिष्यते वस्त्रीयिष्यद्भ्याम् वस्त्रीयिष्यद्भ्यः
पञ्चमीवस्त्रीयिष्यतः वस्त्रीयिष्यद्भ्याम् वस्त्रीयिष्यद्भ्यः
षष्ठीवस्त्रीयिष्यतः वस्त्रीयिष्यतोः वस्त्रीयिष्यताम्
सप्तमीवस्त्रीयिष्यति वस्त्रीयिष्यतोः वस्त्रीयिष्यत्सु

समास वस्त्रीयिष्यत्

अव्यय ॰वस्त्रीयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria