Declension table of ?vastrīyiṣyat

Deva

MasculineSingularDualPlural
Nominativevastrīyiṣyan vastrīyiṣyantau vastrīyiṣyantaḥ
Vocativevastrīyiṣyan vastrīyiṣyantau vastrīyiṣyantaḥ
Accusativevastrīyiṣyantam vastrīyiṣyantau vastrīyiṣyataḥ
Instrumentalvastrīyiṣyatā vastrīyiṣyadbhyām vastrīyiṣyadbhiḥ
Dativevastrīyiṣyate vastrīyiṣyadbhyām vastrīyiṣyadbhyaḥ
Ablativevastrīyiṣyataḥ vastrīyiṣyadbhyām vastrīyiṣyadbhyaḥ
Genitivevastrīyiṣyataḥ vastrīyiṣyatoḥ vastrīyiṣyatām
Locativevastrīyiṣyati vastrīyiṣyatoḥ vastrīyiṣyatsu

Compound vastrīyiṣyat -

Adverb -vastrīyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria