Declension table of ?vastrīyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevastrīyiṣyamāṇam vastrīyiṣyamāṇe vastrīyiṣyamāṇāni
Vocativevastrīyiṣyamāṇa vastrīyiṣyamāṇe vastrīyiṣyamāṇāni
Accusativevastrīyiṣyamāṇam vastrīyiṣyamāṇe vastrīyiṣyamāṇāni
Instrumentalvastrīyiṣyamāṇena vastrīyiṣyamāṇābhyām vastrīyiṣyamāṇaiḥ
Dativevastrīyiṣyamāṇāya vastrīyiṣyamāṇābhyām vastrīyiṣyamāṇebhyaḥ
Ablativevastrīyiṣyamāṇāt vastrīyiṣyamāṇābhyām vastrīyiṣyamāṇebhyaḥ
Genitivevastrīyiṣyamāṇasya vastrīyiṣyamāṇayoḥ vastrīyiṣyamāṇānām
Locativevastrīyiṣyamāṇe vastrīyiṣyamāṇayoḥ vastrīyiṣyamāṇeṣu

Compound vastrīyiṣyamāṇa -

Adverb -vastrīyiṣyamāṇam -vastrīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria