Declension table of ?vastrīyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevastrīyiṣyamāṇaḥ vastrīyiṣyamāṇau vastrīyiṣyamāṇāḥ
Vocativevastrīyiṣyamāṇa vastrīyiṣyamāṇau vastrīyiṣyamāṇāḥ
Accusativevastrīyiṣyamāṇam vastrīyiṣyamāṇau vastrīyiṣyamāṇān
Instrumentalvastrīyiṣyamāṇena vastrīyiṣyamāṇābhyām vastrīyiṣyamāṇaiḥ vastrīyiṣyamāṇebhiḥ
Dativevastrīyiṣyamāṇāya vastrīyiṣyamāṇābhyām vastrīyiṣyamāṇebhyaḥ
Ablativevastrīyiṣyamāṇāt vastrīyiṣyamāṇābhyām vastrīyiṣyamāṇebhyaḥ
Genitivevastrīyiṣyamāṇasya vastrīyiṣyamāṇayoḥ vastrīyiṣyamāṇānām
Locativevastrīyiṣyamāṇe vastrīyiṣyamāṇayoḥ vastrīyiṣyamāṇeṣu

Compound vastrīyiṣyamāṇa -

Adverb -vastrīyiṣyamāṇam -vastrīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria