Declension table of ?vastrīyantī

Deva

FeminineSingularDualPlural
Nominativevastrīyantī vastrīyantyau vastrīyantyaḥ
Vocativevastrīyanti vastrīyantyau vastrīyantyaḥ
Accusativevastrīyantīm vastrīyantyau vastrīyantīḥ
Instrumentalvastrīyantyā vastrīyantībhyām vastrīyantībhiḥ
Dativevastrīyantyai vastrīyantībhyām vastrīyantībhyaḥ
Ablativevastrīyantyāḥ vastrīyantībhyām vastrīyantībhyaḥ
Genitivevastrīyantyāḥ vastrīyantyoḥ vastrīyantīnām
Locativevastrīyantyām vastrīyantyoḥ vastrīyantīṣu

Compound vastrīyanti - vastrīyantī -

Adverb -vastrīyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria