सुबन्तावली ?वस्त्रच्छन्न

Roma

पुमान्एकद्विबहु
प्रथमावस्त्रच्छन्नः वस्त्रच्छन्नौ वस्त्रच्छन्नाः
सम्बोधनम्वस्त्रच्छन्न वस्त्रच्छन्नौ वस्त्रच्छन्नाः
द्वितीयावस्त्रच्छन्नम् वस्त्रच्छन्नौ वस्त्रच्छन्नान्
तृतीयावस्त्रच्छन्नेन वस्त्रच्छन्नाभ्याम् वस्त्रच्छन्नैः वस्त्रच्छन्नेभिः
चतुर्थीवस्त्रच्छन्नाय वस्त्रच्छन्नाभ्याम् वस्त्रच्छन्नेभ्यः
पञ्चमीवस्त्रच्छन्नात् वस्त्रच्छन्नाभ्याम् वस्त्रच्छन्नेभ्यः
षष्ठीवस्त्रच्छन्नस्य वस्त्रच्छन्नयोः वस्त्रच्छन्नानाम्
सप्तमीवस्त्रच्छन्ने वस्त्रच्छन्नयोः वस्त्रच्छन्नेषु

समास वस्त्रच्छन्न

अव्यय ॰वस्त्रच्छन्नम् ॰वस्त्रच्छन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria