सुबन्तावली ?वस्त्रार्धसंवीत

Roma

पुमान्एकद्विबहु
प्रथमावस्त्रार्धसंवीतः वस्त्रार्धसंवीतौ वस्त्रार्धसंवीताः
सम्बोधनम्वस्त्रार्धसंवीत वस्त्रार्धसंवीतौ वस्त्रार्धसंवीताः
द्वितीयावस्त्रार्धसंवीतम् वस्त्रार्धसंवीतौ वस्त्रार्धसंवीतान्
तृतीयावस्त्रार्धसंवीतेन वस्त्रार्धसंवीताभ्याम् वस्त्रार्धसंवीतैः वस्त्रार्धसंवीतेभिः
चतुर्थीवस्त्रार्धसंवीताय वस्त्रार्धसंवीताभ्याम् वस्त्रार्धसंवीतेभ्यः
पञ्चमीवस्त्रार्धसंवीतात् वस्त्रार्धसंवीताभ्याम् वस्त्रार्धसंवीतेभ्यः
षष्ठीवस्त्रार्धसंवीतस्य वस्त्रार्धसंवीतयोः वस्त्रार्धसंवीतानाम्
सप्तमीवस्त्रार्धसंवीते वस्त्रार्धसंवीतयोः वस्त्रार्धसंवीतेषु

समास वस्त्रार्धसंवीत

अव्यय ॰वस्त्रार्धसंवीतम् ॰वस्त्रार्धसंवीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria