सुबन्तावली ?वस्त्रार्धप्रावृता

Roma

स्त्रीएकद्विबहु
प्रथमावस्त्रार्धप्रावृता वस्त्रार्धप्रावृते वस्त्रार्धप्रावृताः
सम्बोधनम्वस्त्रार्धप्रावृते वस्त्रार्धप्रावृते वस्त्रार्धप्रावृताः
द्वितीयावस्त्रार्धप्रावृताम् वस्त्रार्धप्रावृते वस्त्रार्धप्रावृताः
तृतीयावस्त्रार्धप्रावृतया वस्त्रार्धप्रावृताभ्याम् वस्त्रार्धप्रावृताभिः
चतुर्थीवस्त्रार्धप्रावृतायै वस्त्रार्धप्रावृताभ्याम् वस्त्रार्धप्रावृताभ्यः
पञ्चमीवस्त्रार्धप्रावृतायाः वस्त्रार्धप्रावृताभ्याम् वस्त्रार्धप्रावृताभ्यः
षष्ठीवस्त्रार्धप्रावृतायाः वस्त्रार्धप्रावृतयोः वस्त्रार्धप्रावृतानाम्
सप्तमीवस्त्रार्धप्रावृतायाम् वस्त्रार्धप्रावृतयोः वस्त्रार्धप्रावृतासु

अव्यय ॰वस्त्रार्धप्रावृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria