Declension table of ?vastavyā

Deva

FeminineSingularDualPlural
Nominativevastavyā vastavye vastavyāḥ
Vocativevastavye vastavye vastavyāḥ
Accusativevastavyām vastavye vastavyāḥ
Instrumentalvastavyayā vastavyābhyām vastavyābhiḥ
Dativevastavyāyai vastavyābhyām vastavyābhyaḥ
Ablativevastavyāyāḥ vastavyābhyām vastavyābhyaḥ
Genitivevastavyāyāḥ vastavyayoḥ vastavyānām
Locativevastavyāyām vastavyayoḥ vastavyāsu

Adverb -vastavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria