Declension table of ?vastavatī

Deva

FeminineSingularDualPlural
Nominativevastavatī vastavatyau vastavatyaḥ
Vocativevastavati vastavatyau vastavatyaḥ
Accusativevastavatīm vastavatyau vastavatīḥ
Instrumentalvastavatyā vastavatībhyām vastavatībhiḥ
Dativevastavatyai vastavatībhyām vastavatībhyaḥ
Ablativevastavatyāḥ vastavatībhyām vastavatībhyaḥ
Genitivevastavatyāḥ vastavatyoḥ vastavatīnām
Locativevastavatyām vastavatyoḥ vastavatīṣu

Compound vastavati - vastavatī -

Adverb -vastavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria