Declension table of ?vastavat

Deva

MasculineSingularDualPlural
Nominativevastavān vastavantau vastavantaḥ
Vocativevastavan vastavantau vastavantaḥ
Accusativevastavantam vastavantau vastavataḥ
Instrumentalvastavatā vastavadbhyām vastavadbhiḥ
Dativevastavate vastavadbhyām vastavadbhyaḥ
Ablativevastavataḥ vastavadbhyām vastavadbhyaḥ
Genitivevastavataḥ vastavatoḥ vastavatām
Locativevastavati vastavatoḥ vastavatsu

Compound vastavat -

Adverb -vastavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria